वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣣ज्ञ꣡ इन्द्र꣢꣯मवर्धय꣣द्य꣢꣯द्भूमिं꣣ व्य꣡व꣢र्तयत् । च꣣क्राण꣡ ओ꣢प꣣शं꣢ दि꣣वि꣢ ॥१६३९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् । चक्राण ओपशं दिवि ॥१६३९॥

मन्त्र उच्चारण
पद पाठ

य꣣ज्ञः꣢ । इ꣡न्द्र꣢꣯म् । अ꣣वर्धयत् । य꣢त् । भू꣡मि꣢꣯म् । व्य꣡व꣢꣯र्तयत् । वि । अ꣡व꣢꣯र्तयत् । च꣣क्राणः꣢ । ओ꣣पश꣢म् । ओ꣣प । श꣢म् । दि꣣वि꣢ ॥१६३९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1639 | (कौथोम) 8 » 1 » 9 » 1 | (रानायाणीय) 17 » 3 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में १२१ क्रमाङ्क पर परमात्मा के विषय में की गयी थी। यहाँ जीवात्मा का विषय कहते हैं।

पदार्थान्वयभाषाः -

(यज्ञः) परमात्मा की सङ्गति करना रूप यज्ञ (इन्द्रम्) जीवात्मा को (अवर्धयत्) बढ़ाता है, शक्तिशाली बनाता है, (यत्) क्योंकि, वह जीवात्मा (दिवि) तेजस्वी परमात्मा में (ओपशम्) निवास(चक्राणः) करता हुआ (भूमिम्) पार्थिव शरीर को (व्यवर्तयत्) भली-भाँति चलाता है ॥१॥

भावार्थभाषाः -

परमात्मा के पास से ही बल प्राप्त करके जीवात्मा शरीररूप राज्य के मस्तिष्क-संस्थान, रक्त-संस्थान, पाचन-संस्थान, श्वास-संस्थान, ज्ञानेन्द्रियों, कर्मेन्द्रियों सबका भली-भाँति सञ्चालन करने में समर्थ होता है। इसलिए उसे चाहिए कि परमात्मा को कभी न भूले ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके १२१ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र जीवात्मविषय उच्यते।

पदार्थान्वयभाषाः -

(यज्ञः) परमात्संगमरूपो यागः (इन्द्रम्) जीवात्मानम्(अवर्धयत्) वर्धयति, शक्तिमन्तं करोति, (यत्) यस्मात् सः(दिवि) द्योतनात्मके परमात्मनि (ओपशम्) निवासम्(चक्राणः) कुर्वाणः (भूमिम्) भूम्युपलक्षितां पार्थिवां तनूम्(व्यवर्तयत्) विवर्तयति, सम्यक् सञ्चालयति ॥१॥

भावार्थभाषाः -

परमात्मनः सकाशादेव बलं प्राप्य जीवात्मा देहराज्यस्य मस्तिष्कसंस्थानं रक्तसंस्थानं पाचनसंस्थानं श्वाससंस्थानं ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि सर्वमपि सम्यक् सञ्चालयितुं क्षमते, अतः स तेन कदापि न विस्मरणीयः ॥१॥